The Sanskrit Reader Companion

Show Summary of Solutions

Input: paśyannapi śṛṇvannapi aśnannapi gacchannapi śvasannapi naiva kiñcit karomīti cintayati viśuddhātmā

Sentence: पश्यन्नपि शृण्वन्नपि अश्नन्नपि गच्छन्नपि श्वसन्नपि नैव किञ्चित् करोमीति चिन्तयति विशुद्धात्मा
पश्यन् अपि शृण्वन् अपि अश्नन् अपि गच्छन् अपि श्वसन् अपि एव किञ्चित् करोमि इति चिन्तयति विशुद्ध आत्मा



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria